A 979-8(1) Guhyakālikādevīsahasranāmaśrutirahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 979/8
Title: Guhyakālikādevīsahasranāmaśrutirahasya
Dimensions: 18.2 x 7.5 cm x 59 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/563
Remarks:


Reel No. A 979-8 MTM Inventory No.: 40722

Title Guhyakālikādevīsahasranāmaśrutirahasya

Remarks ascribed to Hāhārāvamahātantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper, Thyasaphu

State incomplete

Size 18.2 x 7.5 cm

Binding Hole none

Folios 59

Lines per Folio 6

Place of Deposit NAK

Accession No. 3/563

Manuscript Features

Excerpts

Beginning

❖ oṃ namas tasyai ||

śrīsadāśiva uvāca ||

oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe |

īśvarāya pareśāya gurave śivarūpiṇe ||

yasyāḥ prasādād devopi sarvvajñaḥ saśivo bhavet ||

tāṃ naumi pareśānīṃ sarvavyāpinīmīśvarīṃ ||

brahmāṇḍakoṭilakṣāṇi bhasmasāt kurute (!) yayā ||

tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || (exp. 39t1–5)

End

guhyakālīṃ maṃgalāñ ca siddhikālīṃ japeśvarīṃ

carccikāṃ tripureśiñ ca kālīñ ca bhuvaneśvarīṃ ||

śrīmaṃgalāṃ mahākālīṃ nirvvāṇapadadāyinīṃ |

mokṣadāṃ rājyadāṃ nityāṃ daśavaktrāṃ parāṃ bhaje || || (exp. 59t5–59b2)

Colophon

iti śrīhāhārāvatantre ṣaṭtriṃśati sāhasre mahāʼ tharvvasaṃhitāyāṃ śivapārvatīsāmarasye śrīguhyakālidevyāḥ sahasranāmaśrutirahasyaṃ samāptaṃ || paradevatāprītir astu || eiṃ || (exp. 59b2–4)

Microfilm Details

Reel No. A 979/08d

Date of Filming 25-01-1985

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 39t–59b.

Catalogued by RT

Date 20-04-2005

Bibliography