A 979-8(1) Guhyakālikādevīsahasranāmaśrutirahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 979/8
Title: Guhyakālikādevīsahasranāmaśrutirahasya
Dimensions: 18.2 x 7.5 cm x 59 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/563
Remarks:
Reel No. A 979-8 MTM Inventory No.: 40722
Title Guhyakālikādevīsahasranāmaśrutirahasya
Remarks ascribed to Hāhārāvamahātantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper, Thyasaphu
State incomplete
Size 18.2 x 7.5 cm
Binding Hole none
Folios 59
Lines per Folio 6
Place of Deposit NAK
Accession No. 3/563
Manuscript Features
Excerpts
Beginning
❖ oṃ namas tasyai ||
śrīsadāśiva uvāca ||
oṃ namas tribhuvaneśāya brahmaṇe viśvarūpiṇe |
īśvarāya pareśāya gurave śivarūpiṇe ||
yasyāḥ prasādād devopi sarvvajñaḥ saśivo bhavet ||
tāṃ naumi pareśānīṃ sarvavyāpinīmīśvarīṃ ||
brahmāṇḍakoṭilakṣāṇi bhasmasāt kurute (!) yayā ||
tāṃ kālagrāsaniratāṃ guhyakālīṃ namāmy ahaṃ || (exp. 39t1–5)
End
guhyakālīṃ maṃgalāñ ca siddhikālīṃ japeśvarīṃ
carccikāṃ tripureśiñ ca kālīñ ca bhuvaneśvarīṃ ||
śrīmaṃgalāṃ mahākālīṃ nirvvāṇapadadāyinīṃ |
mokṣadāṃ rājyadāṃ nityāṃ daśavaktrāṃ parāṃ bhaje || || (exp. 59t5–59b2)
Colophon
iti śrīhāhārāvatantre ṣaṭtriṃśati sāhasre mahāʼ tharvvasaṃhitāyāṃ śivapārvatīsāmarasye śrīguhyakālidevyāḥ sahasranāmaśrutirahasyaṃ samāptaṃ || paradevatāprītir astu || eiṃ || (exp. 59b2–4)
Microfilm Details
Reel No. A 979/08d
Date of Filming 25-01-1985
Exposures 66
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 39t–59b.
Catalogued by RT
Date 20-04-2005
Bibliography